A 177-15 Mātaṅgīkrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/15
Title: Mātaṅgīkrama
Dimensions: 22 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1996
Remarks: A 1281/6


Reel No. A 177-15 Inventory No. 37912

Title Mātaṅgīkrama

Subject Śaivatantara

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, scattered

Size 22.0 x10.5 cm

Folios 5+4

Lines per Folio 9-11

Foliation 1-5 and 1-3; figures on the lower right-hand margin of the verso with the word heraṃba in the second foliation

Place of Deposit NAK

Accession No. 5/1996

Manuscript Features

Text begins from the japamālāprāṇapratiṣṭḥā and lakṣajapapuraścaraṇasaṅkalpa and runs up to the exp. 7 containing an unknown chapter of the nāmamantrapūjā related to the text.

From the exposure 8 text appears in another hands; containing the āvaraṇapūjā of the bagalā, kubjikā etc.

Excerpts

Beginning

|| śrīgaṇeśāya namamaḥ(!) ||

navasaṃkhyākair aśvatthapatrair aṣṭadalapadmaṃ viricya(!) tatra mālāṃ niveśya mūlamaṃtrāṃte gomu(!)tragomayagavyadugdhadadhidhṛtākhyana paṃcagavyena oṃ sadyojātaṃ prapadyāmi sadyojātāya vai namo namaḥ

bhave bhave nāti bhave bhavasva māṃ bhavodbhavāya namaḥ | (fol. 1v1–3)

End

sakalādhiṣṭhānarūpāyai ºº 32 oṃ satyarūpāyai ºº 33 oṃ samākṛtaye ºº34 oṃ sarvaprapaṃcanirmātryaiºº 35 oṃ samānādhi- (exp. 7)

|| oṃ dakṣiṇāmūrttaye namaḥ || atha pūrvvāmnāya || aiṃ ī auḥ śuddhavidyāmbāśuddhaśrīºº || 1 ||

|| 3 hrīṃ śrīṃ klīṃ namo bhagavati māheśvari annapūrṇe svāhā || annapūrṇēśvarī kāmadudhāśrīḥºº|| iti paṃcakāmadughā || 3 mūlamahāratneśvarī bṛṃ ○ śrīṃ ○ || 3 jaṃ hlīṃ mahācaṃḍatejaḥ kālasaṃakrṣIṇI kālimaṃthānehaḥ | siddhalakṣmīratnaśrī○ || 3 aiṃ klīṃ sauḥ oṃ namo -(exp. 11,9–11)

«Sub-colophon:»

iti paṃcakāmadughā -(exp. 11,10)

Microfilm Details

Reel No. A 177/15

Date of Filming 24-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-01-2008

Bibliography